THE SMART TRICK OF BAGLAMUKHI SADHNA THAT NO ONE IS DISCUSSING

The smart Trick of baglamukhi sadhna That No One is Discussing

The smart Trick of baglamukhi sadhna That No One is Discussing

Blog Article



१. मुष्क-युग्मकम्= दोनो अण्ड-कोष। सर्व-काम-प्रद एवं समृद्धि-दायक

दुष्ट-स्तम्भनमुग्र-विध्न-शमनं दारिद्रय-विद्रावणम्१ । भू-भृत्-स्तम्भन-कारणं२ मृग-दृशां चेत:- समाकर्षणाम् ३।।सौभाग्यैक-निकेतनं मम दृशोः कारूण्य-पूर्णेक्षणम् । विघ्नौघं बगले! हर प्रति-दिनं कल्याणि! तुध्यं नमः ।।सायं-कालीन बगला- गायत्री का ध्यान-मातर्भञ्जय मद्-विपक्ष-वदनं जिह्वाञ्चलं कीलय । ब्राह्मीं मुद्रय मुद्रयाशु धिषणामंध्रयो-गतिं स्तम्भय ।।शत्रूंश्चूर्णय चूर्णयाशु गदया गौराङ्गि पीताम्बरे! । विघ्नौघं बगले ! हर प्रति-दिनं कल्याणि! तुभ्यं नमः ।।मानस-पूजन – ॐ लं पृथ्वी- तत्त्वात्मकंगन्धं श्रीब्रह्मास्त्र बगला-देवता-प्रीतये समर्पयामिनमः। ॐ हं आकाश-तत्त्वात्मकं पुष्पं श्रीब्रह्मास्त्र बगला-देवता-प्रीतये समर्पयामि नमः । ॐ यं वायु-तत्वात्मकं धूपं श्रीब्रह्मास्त्र बगला-देवता-प्रीतये घ्रापयामि नमः । ॐ रं अग्नि-तत्त्वात्मकंदीपं श्रीब्रह्मास्त्र बगला-देवता-प्रीतये दर्शयामि नमः । ॐ वं जल तत्त्वात्मकं नैवेद्यं श्रीब्रह्मास्त्र- बगला-देवता-प्रीतये निवेदयामि नमः । ॐ सं सर्व-तत्त्वात्मकं ताम्बूलं श्रीब्रह्मास्त्र बगला-देवता-प्रीतये समर्पयामि नमः ।मन्त्र -ॐ ह्लीं ब्रह्मास्त्राय विह्महे स्तम्भन-बाणाय धीमहि तन्नः बगला प्रचदियात् ।

१८. श्रीभग-लोलायै नमः ऐश्वर्य-लक्ष्मी को नमस्कार।

इस प्रकार ‘कृष्ण यजुर्वेद’ के उक्त मन्त्र में आया ‘विष्टम्भः’ पद श्रीबगला विद्या के प्रसिद्ध ‘स्तम्भन’-तत्त्व को बताता है।

१२. ॐ ह्लीं श्रीं ऐं श्रीकाल-कर्षिण्यै नमः-अधरोष्ठे (नीचे के ओंठ में) ।

नव-यौवन-सम्पन्नां, पञ्च-मुद्रा-विभूषिताम् । चतुर्भुजां ललज्जिह्वां , महा-भीमां वर-प्रदाम्

गम्भीरां कम्बु-कण्ठीं कठिन-कुच-युगां चारु-बिम्बाधरोष्ठीं।।

पीतार्णव-समासीनां, पीत-गन्धानुलेपनाम् ।

श्रीमहा-विद्या-पीताम्बरा-बगला-मुखी-कवच

निधाय पादं get more info हृदि वाम-पाणिनां, जिह्वां समुत्पाटन-कोप-संयुताम् ।

श्मशाने जल-मध्ये च, भैरवश्च सदाऽवतु । द्वि-भुजा रक्त-वसनाः, सर्वाभरण-भूषिताः ।

श्रीब्रह्मा द्वारा उपासिता श्रीबगला-मुखी

कवचाय हुम्। ॐ हौं नेत्र-त्रयाय वौषट्। ॐ ह्रः अस्त्राय फट्। ध्यान –

ऋषि श्रीदुर्वासा द्वारा उपासिता श्रीबगला-मुखी

Report this page